A 469-39 Ādityahṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 469/39
Title: Ādityahṛdaya
Dimensions: 23 x 15 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1140
Remarks:


Reel No. A 469-39 MTM Inventory No.: 829

Reel No.: A 469/39_001

Title Ādityahṛdayastotra

Remarks ascribed to the Bhaviṣyottarapurāṇa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.0 x 15.0 cm

Folios 16

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ā. hṛ. or . ka. and in lower right-hand margin

Place of Deposit NAK

Accession No. 4/1140

Manuscript Features

1. Ādityahṛdayastotra (fols. 1r1–16r2)

2. Sūryakavaca ( fols. 16r2–17v5)

The text is on exps. 3b–18b (fols. 1–16r).

bhaviṣyottaroktam ādityahṛdayam

rudrayāmaloktaṃ trilokyamohanaṃ nāma sūryakavacam

ceti

Excerpts

Beginning

oṁ śrīgaṇeśāya namaḥ || ||  ||

sanatkumāra uvāca || ||

oṁ

katham ādityam udyaṃtam upatiṣṭhet sanātanaṃ ||

etan me brūhi vipreṃdra prapadye śaraṇaṃ tava ||

(sumaṃ)tu[r] uvāca

evam arthaṃ purā pṛṣṭaḥ śaṃkhacakragadādharaḥ ||

praṇamya śirasā devam arjunena mahātmanā || 2 ||

kurukṣetre mahāraja nivṛtte bhārate raṇe ||

rājakāryaṃ samāsādya ādityaṃ lokapūjitaṃ || 3 ||

arjuna uvāca

jñānaṃ ca sarvaśāstrāṇāṃ guhyād guhyataraṃ tathā ||

mayā kṛṣṇa parijñātaṃ vāṅmayaṃ sacarācaraṃ || 4 ||

sūryastutimayaṃ nyāsaṃ vaktum arhasi mādhava ||

bhaktyā pṛcchāmi deveśa kathayasva prasādataḥ || 5 || (fol. 1r1–8)

End

namo dharmavidhānāya namo (bhrāntisu)jiṣṇave ||

namaḥ pratyakṣadevāya bhāskarāya namo namaḥ || 62 ||

udayagirim upetaṃ bhāskaraṃ padmahastaṃ

sakalabhuvananetraṃ ratnaratnopameyaṃ ||

timirakarimṛgeṃdraṃ bodhakaṃ padminīnāṃ

suravaram abhivaṃde suṃdaraṃ viśvarūpaṃ || 64 ||

nyūnātiriktāni parisphuṭāni

yānīha karmāṇi mayā kṛtāni ||

kāruṇyarūpeṇa mama kṣamadhvaṃ

prayāhi tuṣṭiṃ punar āgamāya || 65 || || (fol. 15v3–8)

Colophon

iti śrībhaviṣyottarapurāṇe śrīkṛṣṇārjunasaṃvāde ādityahṛdayastoraṃ samāptam || ||    || (fol. 16r1–2)

Microfilm Details

Reel No. A 469/39

Date of Filming 27-12-1972

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 16-03-2009

Bibliography